The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Sarvatathāgatādhiṣṭhānavyūham sūtram »»
sarvatathāgatādhiṣṭhānavyūham sūtram
evaṁ mayā śrutamekasmin samaye potalakaparvate āryāvalokiteśvarāyatane divyamaṇiratnaśrīindranīlamaye puṣpasaṁstṛte devasiṁhāsane bhagavān sārdhaṁ mahatā bhikṣusaṅghena pañcamātrairbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravaiścetovaśitāprāptaiḥ saddharmapāraṁgataiśca sārdhaṁ bodhisattvaiḥ sarvaiḥ mahākaruṇājñānaprāptaiḥ sarvaiḥ ekajātipratibaddhairdvijātibhyāṁ ca trijātibhirdaśajātibhirviśatijātibhistriṁśajjātibhiḥ śatajātibhirvā pratibaddhaiḥ sarvaiḥ aṣṭaphalaprāptairdaśabhūmisthitaiḥ tad yathā āryāvalokiteśvareṇa maṁjuśriyāvimalaketunā ratnaśriyā vajraketunā vimalaprabheṇa candanena amṛtaketunā evaṁpramukhaiḥ saptaśataiḥ bodhisattvaiḥ sārdham upāsakopāsikābhiḥ sarvaiśca vyākṛtaiḥ samādhiprāptaiḥ nānālokadhātubhiḥ sannipatitaiḥ pañcasahasraiḥ sarvaiḥ gandharvaśatasahasraiḥ pūrvabuddhaparyupāsitaiḥ tathāgataprātihāryadṛṣṭaiḥ sārdhaṁ sarvābhiḥ mahāyakṣiṇībhiḥ bodhisattvajñānaprāptābhiḥ vyākaraṇaprāptābhiravaivartikābhiḥ anaupamyayā vimalaprabhayā ca prabhāvatyā bhīmaśriyā yakṣiṇyā ca evaṁpramukhābhiraśītyā mahāyakṣiṇībhiḥ| śatakratubrahmavaiśravaṇa dhṛtarāṣṭravirūḍhakavirūpākṣamaṇibhadraputrapūrṇabhadrāḥ etaiśca lokapālaiḥ sārdhaṁ niṣaṇṇo'bhūt|
atha taiḥ sarvaistathāgataṁ siṁhāsananiṣaṇṇaṁ jñātvā svakasvakaiḥ kuśalamūlaistathāgataṁ divyālaṁkāravastrapuṣpamālyadhūpavilepanavādyaśabdena mānitaḥ pūjitaḥ śatasahasrakoṭiśaḥ pradakṣiṇīkṛtya arcitaśca| tena khalu punaḥ samayena bhagavān sarvasattvamahākaruṇājñānasthitaṁ nāma samādhiṁ samāpanno'bhūt| tena samādhidhāraṇabalena trisāhasramahāsāhasralokadhātavaḥ ābhayā avabhāsitā abhūvan| sarvarūpāṇi sphuṭitāni| ye ca sattvā jātyandhāḥ cakṣuṣā rūpāṇi paśyanti sma| vadhirāḥ śrotreṇa śabdān śṛṇvanti sma| rogaspṛṣṭā vigatarogā bhavanti sma| nagnāśca vastrāvṛtā vabhūvuḥ| unmattāḥ smṛtiṁ pratilabhante sma| hīnakāyāḥ paripūrṇendriyā babhūvuḥ| daridra dhanāni pratilabhante sma| sattvānāṁ yaḥ khalu dhanavastubhogavihīna āsīt sa dhanavastubhogasampanno'bhūt| sarvasattvāḥ sarvasukhasamarpitāḥ sarvāśāparipūrṇā abhūvan| trisāhasramahāsāhasralokadhātau ye kecit sattvā anuśāsanadharmaśravaṇāya yena bhagavān tenāṁjaliṁ praṇamya upasaṁkrāntāḥ| ye sattvāḥ devabhūtāste sarvadevasukhaṁ saṁprahāya buddhānusmṛtiṁ kṛtvā dharmaśravaṇāya yena bhagavān tena upasaṁkrāntāḥ| ye sattvā manuṣyabhūtāste ca manuṣyasukhaṁ parityajya dharmaśravaṇakāmāya yena bhagavāṁstena upasaṁkrāntāḥ| ye sattvā nāgayakṣarākṣasapretapiśācabhūtāste buddhānusmṛtiṁ prāpya sarvasattveṣu maitracittā bhūtvā kāyacittasukhaṁ labdhvā dharmaśravaṇāya yena bhagavān tenopasaṁkrāntāḥ| ye sattvā yamaloke andhatamisrāyāṁ jātāste'pi buddhānubhāvena ekakṣaṇaṁ smṛtiṁ labdhvā parasparaṁ saṁjānate sma| te mahātamisrābhyaḥ parimuktā babhūvuḥ| sarve satvāḥ parasparaṁ maitracittā babhūvuḥ| teṣāmupakleśāḥ kṣīṇā abhūvan| tena khalu samayena mahāpṛthivī ṣaḍ vikāraṁ prakampate unnamati avanamati sma| atha tasyāṁ parṣadi maṁjuśrīkumārabhūtaḥ sanniṣaṇṇaḥ san bodhisattvaṁ mahāsattvamāryāvalokiteśvarametadavocat| kulaputra mahābodhisattvaparṣadi avabhāsitāyāṁ mahāparṣadaḥ pūrvanimittaṁ parisphuṭam| anekabodhisattvakoṭiniyutaśatasahasrāṇāṁ ca vyākaraṇaṁ prakaṭitam| dharmamahāvākyasya pūrvanimittaṁ saṁdṛśyate| kulaputra anekānāṁ ca bodhisattvakoṭiniyutaśatasahasrāṇāṁ sarvāśāparipūri mahājñānapratilambho bhaviṣyati| tat kulaputra sattvānāṁ kāruṇyamutpādya hitāya sukhāya yāvadanuttarasyāṁ samyaksaṁbodhau pratiṣṭhāpanāya tathāgataṁ paripṛccha|
santi kulaputra sattvāḥ paścime kāle paścime samaye bhaviṣyanti pāpakāriṇo daridrāḥ kṛśā durvarṇaśarīrā jarāvyādhiparipīḍitāḥ parīttabhogā aparibhāvitakāyā alpāyuṣkā alpabuddhayo rāgadveṣamohaparipīḍitāḥ| teṣāmarthāya kulaputra tathāgatamadhyeṣaya dharmadeśanāyai tat te kṛtaṁ bhaviṣyati dīrgharātraṁ sattvānā[marthāya] hitāya sukhāya sarvāvyādhipraśamanāya sarvapāpanivāraṇāya sarvapāpapraśamanāya sarvaśāparipūraṇārthaṁ yāvadanuttaraparinirvāṇārtham|
I
atha āryāvalokiśvaro bodhisattvo mahāsattvo daśadiśamavalokya gaṅgānadīvālukāsamāstathāgatakoṭīrmamanasi kurvan yena bhagavāṁstenāṁjaliṁ praṇamya triḥpradakṣiṇīkṛtya paṁcamaṇḍalena praṇipatya bhagavantametadavocat| santi bhagavan sattvāḥ paścime kāle bhaviṣyanti jarāvyādhiśokamṛtyu[duḥkha]kālamṛtyuparipīḍitāḥ kṛśā durvarṇā alpāyuṣkāḥ parīttabhogā aparibhāvitakāyāste parasparāṇi mātsaryadauḥśīlyacittatayā ghātayiṣyanti parasparāṇi dhanabhogaiśvaryāṇyāpahariṣyanti hāsyalāsyanāṭyakrīḍābhiratāḥ anitye nityasaṁjñinaḥ aśubhe śubhasaṁjñinaḥ| te taddhetau tannidānā sattvā nānāprakārairviha[ga]narakatiryagyoniyamalokeṣu copapatsyante| tat teṣāmahaṁ bhagavan arthāya hitāya sarvāśāparipūrarṇārthaṁ yāvat tathāgatajñānāharaṇārthaṁ buddhakṣetropapattaye sarvapāpanivāraṇārthaṁ tathāgatamadhyeṣyāmi| bhāṣasva bhagavan bhāṣasva sugato nāsti tathāgatasya tajjñānaṁ yadaviditam adṛṣṭam aśrutam avijñātameva| bahavo bhagavan bodhisattvabhikṣubhikṣuṇyupāsakopāsikā devanāgā yakṣagandharvāsurakinnarāśca samāgatā dharmasāṁkathyaṁ śrotukāmāḥ pūrvabuddhaparyupāsitāḥ saprajñā jātāḥ te nirāśībhūtā prakramiṣyanti|
atha te sarve yathā samāgatāḥ parṣat paṁcamaṇḍalena praṇipatya ekakaṇṭhena evamāhuḥ| sādhu bhagavan bhāṣasva bhagavan bhāṣasva sugataḥ|
atha bhagavān dvirapi trirapi adhyeṣaṇāṁ viditvā daśadiśamavalokya valgumaṇojñasvareṇāryāvalokiteśvaraṁ bodhisattvaṁ mahāsattvametadavocat| asti kulaputra sarvatathāgatādhiṣṭhān-sattvāvalokanabuddhakṣetrasandarśanavyūho nāma samādhiḥ yo mayā pūrvaṁ prathamacittotpādamupādāya śrutaḥ| sukusumajyotiḥsandarśanasya tathāgatasyāntikāt śrutaḥ| tat sahaśravaṇādeva tasya samādhernāmadheyasya navatīnāṁ sattvakoṭīnāṁ tathāgatajñānapratilambho'bhūt| te sarve ca vyākṛtāstathāgatairnānābyuddhakṣetreṣu| mayā ca kulaputra vyākaraṇamanuprāptam| tat smarāmyahaṁ kulaputra divyena tathāgatajñānena triṁśatyā tathāgatasahasrairayaṁ dharmaparyāyo bhāṣitaḥ sattvānāmarthāya| sarvatra tvamevāryāvalokiteśvara tathagatādhyeṣakaḥ maṁjuśriyaśca kumārabhūtaḥ| ayaṁ ca yathā samāgatā sarvabodhisattvānāṁ parṣad bhikṣubhikṣuṇyupāsakopāsikā parṣad [ete sarve] śrutvā mānanāṁ pūjanāṁ kurvanti sma| tataścānekāni sattvakoṭīniyutaśatasahasrāṇi vyākaraṇaṁ pratilabhante sma| bodhisattvasamādhīnāṁ ca lābhino bhavanti| sarvakāmaṁ gatāḥ kṛtasarvāśāḥ samṛdhyante vigatavyādhayaḥ saṁvṛttā paripakvakuśalamūlāḥ sarvāvaraṇaprahīṇā abhirūpaprāsādikadarśanīyā dhanadhānyakośakoṣṭhāgārasamṛddhāḥ sarvarājarājaputrāmatyābhinandanīyāḥ sarvasattvairvandanīyāḥ smṛtimantaḥ prajñāvantaḥ buddhe dhama saṁghe abhedyaprasādena samanvāgatā dhṛtimantaḥ āyurvarṇatejobalarathāmavantaḥ sarvākāravaropetāḥ samanvāgatāḥ| na ca kadācit priyaviprayogaṁ na priyavyasanaṁ saṁvṛttam| evaṁ kulaputra bahuguṇasasanvāgatāste kulaputrā vā kuladuhitaraśca bhaviṣyanti| yadā saddharmaparyāyaṁ paṁcamaṇḍalena praṇipatya puṣpadhūpagandhamālyavilepanacchatradhvajapatākaiḥ samalaṁkṛtya namo buddhāyeti kṛtvā namaskariṣyanti sādhukāraṁ dāsyanti dhārayiṣyanti vācayiṣyanti vācāpayiṣyanti likhiṣyanti likhāpayiṣyanti paramagauravaṁ cittamutpādya tasya dharmabhāṇakasyāntike te dṛṣṭa eva dharme sarvasaguṇasamanvāgatā bhaviṣyanti abhirūpāḥ prāsādikā darśanīyā vigatavyādhayo dīrghāyuṣkāḥ sthirabuddhayaḥ smṛtimantaḥ dhṛtimantaḥ sarvarājānāṁ sarvarājñīnāṁ rājaputrāmātyānāṁ sarvaśatrūṇāṁ sarvasattvānāṁ cābhinandanīyā bhaviṣyanti vandanīyāḥ satkaraṇīyāḥ| prabhūtavittopakaraṇā bhaviṣyanti| candanagandhaḥ cāsya mukhāt pravāsyati| nīlotpalasadṛśanetro bhaviṣyati| rātrindivaṁ cāsya buddhabodhisattvadarśanaṁ bhaviṣyati| sarvāvaraṇaṁ cāsya kṣayaṁ cāsyanti paṁcānantaryaprabhṛtayaḥ kṛtvā| devatāśāsya rakṣiṣyanti| maraṇakāle cāsya buddhadarśanaṁ bodhisattvadarśana bhaviṣyati|
na īrṣyāluko na vikṣepacittaṁ kālaṁ kariṣyati| yāvaccyutaḥ sukhāvatyāṁ lokadhātāvupapadyate vyākṛtāste mayā kulaputra saṁmukhavyākaraṇena| dṛṣṭo'haṁ taiḥ satkṛto mānitaḥ| na taiḥ saṁśayamutpādayitavyam| bodhau ya imaṁ dharmaparyāyaṁ dhārayiṣyanti satkṛtya likhiṣyanti likhāpayiṣyanti vācayiṣyanti pūjayiṣyanti udgrahīṣyanti nāmadheyaṁ ca śroṣyanti| bodhisattva iti sa manasi kṛtvā satkartavyaḥ| yenāsya pūvakarmavipākenāsya rūpavaikalyaṁ bhogavaikalyaṁ buddhivaikalyaṁ paribhāṣyaṁ ca priyaviprayogaṁ ca rājyakṣobhaṁ ca te asya samādheranubhāvena śravaṇena kecicchīrṣarogeṇa kecidbhaktacchedena kecit kucelābhidhāraṇena kecit kāyacittapīḍena kecit duḥkhasaṁsparśaśayyākalpanena kecit paribhāṣyeṇa sarvaṁ tat karmāvaraṇaṁ kṣayaṁ yāsyanti| tena cavaṁ cittamutpādayitavyaṁ pūrvaṁ mayā saṁsāre saṁsaradbhiḥ pāpamakuśalaṁ sattveṣu nānāprakāramupacitaṁ taṁ pratideśayāmi āviṣkaromi na praticchādayāmi| buddhe dharme saṁghe abhedyaprasādacittamutpādayitavyam| yeca tasya kulaputrasya kuluduhiturvā chedabhogaphalaṁ saṁvartanīyaṁ karmāvaraṇaṁ bhaviṣyati buddhe vā dharme vā saṁghe vā śrāvakapratyekabuddhe vā mātāpitṛbhirvā [pāpa]karmakṛtamupacittaṁ bhaviṣyati tat sarva parikṣayaṁ yāsyati| mahaiśvaryasamṛddho bhaviṣyati| ye ca tasya kulaputrasya ca kuladuhiturvā duḥkhanārakavedanīyaṁ karmāvaraṇaṁ bhaviṣyati priyaviprayogasaṁvartanīyaṁ jātyandhasaṁvartanīyaṁ strīsaṁvartanīyaṁ dvivyaṁjanasaṁvartanīyaṁ īrṣyāmānakrodhavaśena yamalokapretatiryagyonisaṁvartanīyaṁ tat sarvaṁ parikṣayaṁ yāsyati | evaṁ kulaputra sarvaguṇākaro'yaṁ samādheḥ|
asti kulaputrāsya dharmaparyāyasya cirasthitikarāḥ| teṣāṁ ca kulaputrāṇāṁ kuladuhitṛṇāṁ rakṣāvaraṇaguptāni| sarveṣāṁ guṇānāṁ sarvaśāparipūrakarāṇi mahābhogaiśvaryasukhakarāṇi sarvacintitaprārthitasamṛddhikarāṇi sarvakarmakṣayaṁkarāṇi sarvākālamṛtyuduḥsvapnasarvavyādhipraśamanakarāṇī sarvayuddhajayaṁkarāṇi āyurvarṇabalavīryasthāmakarāṇi sarvayakṣabhūtamanuṣyavaśaṁkarāṇi sarvajvarāviṣādakapraśamanakarāṇi yāvadvyākaraṇapratilaṁbhakarāṇi dhāraṇīmantrapadāni yāni śrutvā dhāritvā vācitvā satkaritvā likhitvā likhapayitvā guptaye| sa te kulaputrā vā kuladuhitaraśca sarvānetān guṇān pratilabhante| atha tasmin samaye iyaṁ mahāpṛthivī ṣaḍvikāramakaṁpata| sā ca yathā samāgatā parṣat tathāgataṁ puṣpadhūpagandhamālyaduṣyayugaiḥ saṁcchādya sādhukāramadāt| sādhu sādhu bhagavan katamāni tāni mantrapadāni|
namaḥ sarvatathāgatānām tadyathābuddhe subuddhe śuddhamate| loke viloke lokātikrānte| sattvāvalokane sarvatathāgatādhiṣṭhānādhiṣṭhite| sarvaśāparipūraṇe dyutindhare narake ca pūjite tathāgatajñānadade tathāgatādhiṣṭhāne ca| sarvalokaḥ sukhī bhavatu| pūrvakarma kṣapaya| mama
“nātsehaṁ mārapatiśukṣiṇasya āyaṣadika mahāśrādvopāsaka śulivajrasya”
rakṣā bhavatu sarvabhayebhyaḥ tathāgatādhiṣṭhānena svāhā||
imāni tāni kulaputrāho mantrapadāni triṁśatyā tathāgatasahasrairbhāṣitāni adhiṣṭhitāni mayāpyetarhi bhāṣitā[ni] sarvasattvānāmarthāya hitāya sukhāya rakṣāvaraṇaguptaye sarvavyādhipraśamanakarāṇi buddhakṣetropapattaye| yaḥ kaścit parṣa evaṁ jānīyuḥ kathaṁ nu vayaṁ sarvānetān tathāgatabhāṣitān guṇān pratilabheya tena kalyamevotthāya sarvasattvānāṁ dayācittena karūṇācittena maitracittena īrṣyāmānamrakṣakrodhaparivarjitena ekāgracittena buddhasyodāratarāṁ pūjāṁ kṛtvā daśadiśaṁ sarvatathāgatānāṁ namaskṛtvā yathākāmaṁ guṇān manasikṛtya aṣṭaśataṁ japya puṣpamekaikaṁ tathāgate deyam| tatastasya sarvāśāsamṛddhirbhaviṣyati| svapne ca tathāgatadarśanaṁ bhaviṣyati| yaṁ varam icchati taṁ labhate| maraṇakāle ca tathāgatadarśanaṁ bhaviṣyati| cyutvā sukhāvatyāṁ ca lokadhātau upapatsyate| āyurbalavarṇaviryasamanvāgataḥ| sarvaśatravaścāsya vaśagāmino bhaviṣyanti|
asyāṁ khalu punardhāraṇyāṁ bhāṣyamāṇāyāṁ ṣaṣṭīnāṁ ca prāṇisahasrāṇāmanutpattikeṣu dharmeṣu kṣāntipratilaṁbho'bhūt| sarve ca sarva[karmā] varaṇavinirmuktāḥ sarvābhiprāyaparipūrṇāḥ saṁvṛttāḥ|
II
atha khalu vajrapāṇirbodhisattvo daśadiśaṁ vyavalokya bhagavantametadavocat| asti bhagavan abhayatejaṁ nāma dhāraṇī bodhisattvānāṁ pratijñā yā mayā abhayavyūharājasya tathāgatasyāntikādudgṛhītā| udgṛhya sarvasattvebhyaḥ prakāśitā| tataḥ punaḥ bhagavan nābhijānābhi yasya svapne'pi sā dhāraṇī karṇapuṭe nipatitāntargatā tasya syāccharīre daurbalyaṁ vā kleśo vā vyādhirvā jvaro vā kāyaśūlaṁ vā cittapīḍā vā akālamṛtyurvā udakaṁ vā śastraṁ vā viṣaṁ vā garaṁ vā ḍākinī vā bhūto vā yakṣo vā śatravo vā manuṣyā vāmanuṣyā vā viheṭhaṁ vā kartuṁ hiṁsāṁ vā vidhātuṁ vā nedaṁ sthānaṁ vidyate| tadanujānātu bhagavan yadahaṁ bodhisattvapratijñāmudrāṁ dāsyāmi| teṣāṁ dharmabhāṇakānāṁ dharmaśrāvaṇikānāmarthāya śrotṝṇāṁ mānayitṝṇāṁ pūjayitṝṇāṁ dhārayitṝṇāṁ vācayitṝṇāṁ sarvāśāparipūrakarāṇi|
namaḥ sarvabuddhānām| sarvabodhisattvānāmarhantānām| tadyathā om vajradhara vajradhara vajrakāya vajrabala vajrateja| hum hum| vajrapāṇe tathāgatājñāṁ pālaya| smara pratijñām| sarvavyādhiṁ sarvapāpāni nāśaya| dehi me yathepsitaṁ varam| mama
“nātsehaṁ mārapati śulkṣiṇasya āyaṣādika śulivajrasya”
yaṁ yamevābhiyācāma staṁ tameva samṛdhyatu| he he| turu turu| āgaccha āgaccha| mā vilamba| darśaya vajrakāyaṁ darśaya vajrakāyam| buddhādhiṣṭhānena svāhā|
asyāṁ dhāraṇyāṁ bhāṣyamāṇāyām iyaṁ mahāpṛthivī unmajjanimajjanaṁ karotu| sarve ca yakṣarākṣasāḥ saṁbhrāntāḥ sarve ca devā yāvad manuṣyāmanuṣyā vismayamāpannāḥ sādhukāraṁ pradadati| sādhu sādhu mahāsattvāḥ paramasiddhāni imāni dhāraṇīmantrapadāni bhāṣitāni| atha vajrapāṇibodhisattvo bhagavantametadavocat| yaḥ kaścid bhadanta bhagavan bodhisattvabhūmimabhiprārthayate dhanadhānyabhogaiśvaryaṁ rājyaṁ vidyādharatvam āyurbalavīryadīrghāyuṣkatvaṁ tena śuklāṣṭamyāṁ śvetacandanamayo vajradharaḥ kāryaḥ aṭṭahāsaḥ sarvālaṁkāravibhūṣitaḥ| sadhātukahṛdayaṁ kartavyam| sadhātukaṁ vajra[dharaṁ] samāśvāsakaṁ vidyādharaṁ dhūpadahyamānaṁ śucinā ahorātroṣitena kāryam| tato'ṣṭamyāṁ pūrvasecaṁ kṛtvā śuce satathāgatasthāne mahatā dhūpapuṣpagandhadīpaiḥ pūjāṁ kṛtvā triskṛtvā aṣṭaśatiko jāpo dātavyaḥ tathāgatasya pūjā kartavyā| sarvatathāgatānāṁ namaskṛtya catvāri pūrṇakumbhā[ni]sthāpya raktacandanamayaṁ maṇḍalaṁ kṛtvā śvetavastrāprāvṛtena ekāgramānasena caturdiśe ca rasagandhamadyapāyasavaliṁ dattvā aṣṭaśatasumanaḥpuṣpaiḥ vajrapāṇirāhartavyaḥ| yāvat pañcadaśī tato mahānirghoṣo bhaviṣyati pṛthivīkampaśca raśmayo niścariṣyanti| tato yathepsitaṁ varaṁ dāsyāmi| sarvakarmāṇi sarvakāryāṇi japitamātreṇa samṛddhiṣyanti| vigatavyādhayo cirajīvī sarvapāpavivarjito bhaviṣyati| guṇasahasraṁ pratilapsyate| maraṇakāle ca buddhaṁ paśyati| ahaṁ ca darśanaṁ dāsyāmi| atha bhagavān sādhukāramadāt| sādhu sādhu vajrapāṇe anatikramaṇīyā iyaṁ mudrā| nātra kāṁkṣā na vimatirna vicikitsā kartavyā sadevakena lokena|
III
atha maṁjuśrīḥ kumārabhūto bhagavantametadavocat| kenārthenāyaṁ bhagavan sarvatathāgatādhiṣṭhānasattvāvalokanabuddhakṣetrasandarśanavyūho nāma samādhirucyate| bhagavānāha| sarvatathāgatānāmadhiṣṭhānaṁ sarvabodhisattvānām adhiṣṭhitaśca sarvasamādhiṁ sarvadhāraṇīmukhāni pratilabhate| sarvasattvānāṁ cittacaitasikasamiṁjitaprasāritāni prajānāti| devānāṁ nāgānāṁ manuṣyāṇāṁ yakṣāṇāṁ gandharvāṇāṁ pretānāṁ tiryagyonigatānāṁ yāmalaukikānām amī sattvāḥ puṇyopagāḥ sukṛtakarā buddhadharmasaṁgheṣu prasādaṁ pratilabhante| amī narakagāmiduṣkṛtagāmipāpakāriṇaḥ| teṣāṁ sattvānāṁ pāpadṛṣṭigatānāṁ dharmaṁ deśayati sarvapāpebhyo nivārayati| buddhabodhau pratiṣṭhāpayati sarvābhiprāyaṁ paripūrayati| īrṣyā-māna-krodha-mātsaryaṁ vinodayati| te ca sattvā buddhadharmasaṁgheṣu prasādaṁ pratilabhya buddhakṣetreṣupapadyante| na jātu duḥkhamanubhavanti na daurmanasyam| tenāyaṁ kulaputra sarvatathāgatādhiṣṭhānasattvāvalokanabuddhakṣetrasandarśanavyūho nāma samādhirucyate| yaṁ śrutvā niyatāvaivarthikabhūmiṁ pratilabhante|
[sa]āha| kenārthena bhagavaṁsteṣāṁ kulaputrāṇāṁ vyākaraṇaṁ bhavati| kiyatteṣāṁ puṇyaskandhaṁ bhavati| kiṁ duṣkaracaryā| duṣkaraṁ ca bhagavan arhattvaṁ prāgevānuttarā samyaksaṁbodhiḥ| bhagavānāha| yaśca mayā kulaputra prathamacittotpādamupādāya dānaśīlakṣāntivīryadhyānaprajñāpāramitā paripūritā yaśca śiraḥkara caraṇanayanottamāṁgapriyaputrabhāryāduhitṛdāsadāsīparityāga kṛtaḥ yaścāsya dharmaparyāyasya pūjanasatkaraṇalikhanalekhāpanavācanodgrahaṇīyaḥ puṇyābhisaṁskāraḥ parebhyaḥ saṁprakāśanīyaḥ puṇyābhisaṁskāraḥ teṣāṁ ca dharmabhāṇakānāṁ pūjanasatkaraṇapuṇyābhisaṁskāraḥ tasyāyaṁ pūrvimakaḥ puṇyābhisaṁskāraḥ śatatamāmapi kalāṁ nopaiti| yaśca mayā kulaputra dharmo bhāṣitaḥ paryāvāptaḥ taṁ sarvaṁ satkare gurukare mānaye pūjaye satkṛtya likhaye likhāpaye| yaścāyaṁ dharmaparyāyaḥ likhe vācaye pūjaye saṁprakāśaye bahutaram itaḥ puṇyābhisaṁskāraṁ parigrahīṣyati| tatastathāgato vyākarotyanuttarāyāṁ samyaksaṁbodhau| tat kasya hetoḥ| evaṁrūpasya duṣkaraṁ dharmaparyāyasya śravaṇodgrahaṇa-dhāraṇa-pūjana-likhanam|
te ca sattvāḥ pāpasamācārāḥ khādyapeyahāsyanāṭyābhiratā aśubhe śubhasaṁjñinaḥ kāmakrodhavyāpādabahulā asukhe sukhasaṁjñinaḥ prahārākrośatarjanatāḍanābhiratā na jñāsyanti na manasi kariṣyanti| te tataḥ pāpakarmanidānājñānā akalyāṇamitraparigṛhītā jarāvyādhiśokamṛtyuparipīḍitā maraṇakāle paritarpyante| śmaśānasadṛśamaṁcāvalaṁvyamānaṁ parasparaṁ paśyanti na ca kuśalacittamutpādayiṣyanti nābhedyaprasādam| te tataścyavitvā punarapi duḥkhāni pratyanubhaviṣyanti| nāyaṁ kulaputrākṛtakuśalamūlaistathāgatādarśāvino avyākaraṇaprāptaiḥ śrotuṁ mānayituṁ pūjayitum udgrahītuṁ na likhituṁ na likhāpayituṁ na śraddhadhātuṁ na ca tān dharmabhāṇakān satkartuṁ mānayituṁ pūjayitum [api na śakyate|] tathāgatakṛtyaṁ kulaputra tatra viṣaye bhaviṣyati yatrāyaṁ dharmaparyāyaḥ pracariṣyati| atha sā yathā samāgatā parṣat sādhukāramadāt| sādhu sādhu bhagavan| vayamapi bhagavan dharmabhāṇakaṁ dharmaśrāvaṇikaṁ tathāgatakṛtyena satkariṣyāmaḥ gurūkariṣyāmaḥ mānayiṣyāmaḥ sarvasukhopadhānaṁ cāsyopasaṁhariṣyāmaḥ| ayaṁ ca dharmaparyāyaṁ vaistarikīkariṣyāmaḥ rakṣiṣyāmaḥ yenāyaṁ dharmaparyāyaściraśtitiko bhaviṣyati| atha bhagavāṁstasyāṁ velāyāṁ yathā samāgatāṁ parṣadamavalokyaivamāhuḥ| sādhu sādhu kulaputra| aho evamapi yuṣmākaṁ karaṇīyam| kāyacittanirapekṣairbhūtvā sarvopaplavana-paribhavana-paribhāṣaṇa-tarjana-prahārākrośa-labhyamānam [api] imaṁ dharmaparyāyaḥ śrāvayitavyo likhitavyo vācayitavyaḥ| taṁ ca dharmabhāṇakaṁ dharmaśrāvaṇikaṁ sarvasukhopadhānena copasthātavyaḥ| sa ca viṣayaḥ sa ca dvīpaḥ sa ca nagaro rakṣitavyaḥ sarvabhayopadravopasargopāyāsebhyaḥ| tasya ca kulaputrasya kuladuhiturvā satatasamitaṁ samanvāhartavyam| atha bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata|
śṛṇuta kulaputra apramattā
mā paścakāle parittāpyu bheṣyatha|
buddhasya utpādyu kadāci labhyate
kalpānakoṭībhi śataiḥ sahasraiḥ||
guṇāśca śṛṇvatvabhiśraddadheta
na durlabhā teṣu samādhi bheṣyati|
kalpānakoṭīn yatha gaṅgavālikā
yo dānu dadyā dvipadottameṣu||
dhanaṁ cā dhānyaṁ tatha vastrabhūṣaṇaṁ
gandhaṁ ca mālyaṁ ca vilepanaṁ ca|
yaścaiva sutramabhiśraddadhitvā
śruṇeya vāceya likhāpayeta|
na tasya puṇyasya pramāṇu vidyate
tā cāpramāṇaṁ sugatena deśitam||
raṇyaṁ ca seveta sadāpramatto
dhyānaṁ ca dhyāyetu sadānyacittaḥ|
dānaṁ ca dadyā priyaputradhītarā
hastau ca pādau ca parityajeta||
yathaiva sūtrasya dhareti kaści
ayaṁ tato puṇyaviśeṣyu prāpnuyā|
arthasya dātā varasūtrametat
sarvasyāpāyā sadā varjitāsya||
dhanasya dhānyasya ca dāyako hyayaṁ
guṇāśca sarve'pi na tasya durlabhāḥ|
āyurbalaṁ vīryu na tasya durlabhaṁ
dhāreti sūtraṁ ya imaṁ viśuddham||
drakṣyanti buddhamamitābhu nāyakaṁ
mayāpi sa vyākṛtu buddhabodhau|
na tasya pāpaṁ pi kadāci vidyate
sukhāvatīṁ drakṣyati lokadhātum||
yaṁ cāpi tasya sada karmu bheṣyati
sarvaṁ kṣayaṁ yāsyati cittanīḍe|
kāyasya śūle tatha śīrṣatāpe
na tasya jātu vinipātu bheṣyati|
sāṁdṛṣṭikāṁścāpi guṇāṁ sa lapsyate
sarvaṁ yathā cintitu prārthitaṁ ca||
tasmābhi tebhi sada bhikṣubhikṣuṇī
upāsakopāsika rājabhiḥ sadā|
gurugauravaṁ kṛtvā ca dharmabhāṇake
yathā narendrasya tathāgatasya||
idaṁ ca sūtraṁ sada dhāritavyaṁ
satkāru nityaṁ ca kartavyadhārake|
gandhaiśca mālyaiśca vilepanaiśca
satkāru kṛtvā ca likhāpayeta||
mā paścakāle jaravyādhipīḍitā
aneka-āyāsasahasravyākulāḥ|
narakeṣu tiryakṣu paribhramāṇāḥ
ṣaṇḍhāśca paṇḍāśca jugupsanīyāḥ|
jātyandhabhūtāḥ kuṇapāśca gandhinaḥ
saṁjāsyate nīcakuleṣu strīṣu||
īrṣyālukasya sada pāpacāriṇaḥ
krodhābhibhūtasya ca matsariṣya|
buddheṣu dharmeṣu karitva gauravam
imeṣu jātīṣūpapadyate'sau|
tatraiva duḥkhāni ca vedamānā
mā paścakāle paritāpyu bheṣyatha||
tasmābhi tehi sada pūjitasya
yaścaiva dhāreta prakāśayeta|
yaścaiva paribhāṣaṇu tasya kurvate
jugupsanāṁ tāḍanabandhanañca||
mamaiva tena paribhāṣaṇā kṛtā
mamaiva satkāru karitva dhārake|
tasmācca tairhi sada dharmabhāṇake
yaścaiva dhāreta likheta vācaye|
satkāru taiśca sad anityu kuryā
srigdhāśca vāco madhurā bhaṇeta||
IV
āryāvalokiteśvaro bodhisattvo bhagavataścaraṇayornipatya bhagavantametadavocat| anusmarāmyahaṁ bhagavan asti vyavalokanaprātihāryā nāma dhāraṇī yā mayā pūrvaṁ jñānaketuprabhākarasya tathāgatasyāntikādudgṛhītā śrutā [ca]| yāṁ śrutvā matvā udgṛhya dhārayitvā vācayitvā satkaritvā likhitvā likhāpayitvā avaivartikabhūmiṁ pratilabhante| sarvānetāṁstathāgatabhāṣitān guṇān pratilabhante| sarvaṁ cāsya yathābhiprāyāṁ samṛdhyate| sarvakarmāva[ra]ṇaṁ cāsya kṣayaṁ gacchati| samādhiṁ ca pratilabhate| vigatā vyādhayo bhavanti| buddhadarśanaṁ bodhisattvadarśanaṁ bhavati| tad bhagavān sādhukāramadāt| sādhu sādhu kulaputra pravartaya adhiṣṭhitaṁ tathāgatena|
athāryāvalokiteśvaro bodhisattvo daśadiśaṁ sarvatathāgatebhyo namaskṛtya imāni mantrapadāni bhāṣate sma|
namaḥ sarvatathāgatānāṁ sarvāśāparipūrakarāṇām| nama āryāvalokiteśvarasya bodhisattvasya mahākāruṇikasya| tadyathā
ha ha ha ha| mama mama| dhiri dhiri| śānte praśānte sarvapāpakṣayaṁkare| avalokaya kāruṇika bodhicittaṁ manasi kuru| vyavalokaya māṁ smara smara yat tvayā pūrvaṁ satyādhiṣṭhānaṁ kṛtam| tena satyena sarvāśāṁ me paripūraya| buddhakṣetraṁ pariśodhaya| mā me kaścid viheṭhaṁ karotu| buddhādhiṣṭhānena svāhā| tadyathā
teje teje mahāteje| yanmama kāyaduścaritaṁ vāgduścaritaṁ manoduścaritaṁ dāridrayaṁ vā tanme kṣapaya| ālokaya vilokaya| tathāgatadarśanaṁ cāhamabhikāṁkṣāmi bodhisattvadarśanam| dhudhupa dadasva me darśanam| sarve me kuśalā abhivardhantu| namaḥ sarvatathāgatānām| namaḥ avalokiteśvarasya| smara pratijñā mahāsattvāḥ| sidhyantu mantrapadāḥ svāhā|
asyāṁ dhāraṇyāṁ bhāṣyamāṇāyāṁ mahāpṛthivīkaṁpo'bhūt mahākilakilāśabdaḥ| divyaṁ ca puṣpavarṣamabhipravarṣan [sarvaḥ saparṣat] sādhukārasmadāt| sādhu sādhu subhāṣitamidaṁ mahāsattvena sarvasattvānāṁ trāṇārthaṁ sarvāśāparipūrakaram| rakṣa sarvabhayebhyaḥ sarvakarmakṣayaṁkara maraṇaduḥsvapnakāntārapraśamana| vayamapi sarve bhūtvā dhārayiṣyāmaḥ satkariṣyāmaḥ| avalokiteśvara āha|
yaḥ kaścit kulaputra imān guṇānabhikāṁkṣa[te]| yathā tathāgatena parikirtitaṁ vyākaraṇaṁ mama kāṁkṣa[te]| mamāpi sammukhadarśanaṁ samādhilambhaṁ buddhabodhisattvadarśanaṁ bhogaiśvaryalambhaṁ buddhakṣetropapattiṁ tena śuklapakṣe śucinā susnātagātreṇa bhūtvā āryāṣṭāṁgopavāsopavasitairaṣṭamyāmārabhya śucau pradeśe buddhādhiṣṭhite gandhapuṣpairdhvajapatākaiḥ pūrṇakumbhairabhyarcya sa pṛthivīpradeśaḥ sa ca dharmabhāṇakaḥ śuciḥ susnātagātraḥ śvetavastraprāvṛto nānāpuṣpamālyagandhairabhyarcya likhāpayitavyaḥ sarvasattvāsādhāraṇāni kuśalamūlāni kṛtvā sarvasattvamaitracittena dayācittena karuṇācittena tathāgatagurugauravaṁ cittamupasthāpya tena dine dine likhatā tāva likhe yāvadardhadivasam|
aṣṭamyāmārabhya yāvat pañcadaśīṁ dine dine saiva pūjā kartavyā| tato'nenaiva vidhinā likhitamātreṇa pañcānantaryāṇi karmāṇi sarvapāpāni cāsya kṣayaṁ yāsyanti| kuśalairdharmairvivardhiṣyate| uttaptavīryo bhaviṣyati| sarvadharmeṣu kāyasukhamanuprāpsyati| tanūbhaviṣyanti rāga-dveṣa-moha-māna-krodhāḥ| tena likhāpayitvā pūrvamukhīṁ sadhātukāṁ tathāgatapratimāmavalokiteśvarapratimāṁ ca sadhātukāṁ sthāpya sadhātukeai caitāyatane puṣpadhūpagandhairdīpaiśca udāratarā pūjā kartavyā| aṣṭamyāmārabhya yāvat pañcadaśīṁ sarvasattvamahākaruṇācittena bhavitavyam| śuciśuklabhojinā āryāṣṭāṁgopavāsopavasitena suhṛtsahāyakena mānakrodhamātsaryaparivarjitena dine dine udāratarāṁ pūjāṁ kṛtvā trisandhyaṁ jāpaḥ aṣṭaśatiko dātavyaḥ| dīpadhūpapuṣpagandhādi dattvā sumanaḥpuṣpāṣṭaśataiśca āryāvalokiteśvarapratimā trisandhyamāhartavyā| vajrapāṇeśca dhūpo dātavyaḥ| daśadiśamabhinamaskṛtya paścimena bhīmāyā devyāḥ pūrveṇānopamāyāḥ ūrdhvena śaṁkhinyā balirnānārasapāyasadadhyodanaścaturdiśaṁ kṣeptavyaḥ|
tatastasya na kaścid vikṣepaṁ kariṣyati| saṁtrāso['pi notpadyate|] nānyathātvaṁ cittasya| sarveṣāṁ cāṣṭaśatiko jāpaḥ aṣṭaśatasumanaḥpuṣpaiśca saṁcodanam| [ane]naiva vidhinā pūrvasecaṁ kṛtvā tataḥ pūrṇapañcadaśyāṁ catvāri pūrṇakuṁbhā[ni]sthāpya dhūpacandanakundurukakarpūraṁ dattvā dīpa[mukhāni] catvāri nānāgandhadhvajapaṭapatākāsuvarṇarūpyabhāṇḍaiḥ taṁ pṛthivīpradeśaṁ samalaṁkṛtya dadhimadhupāyasadadhyodanamanyāni ca yathālambhena baliṁ caturdiśe dattvā nivedya sumanaḥpuṣpāṣṭakaśatairekaikaṁ japya caturdiśe kṣeptavyam| pūrvavat tryaṣṭaśataiḥ sumanojātipuṣpairekaikaṁ japya āryāvalokiteśvarapratimā āhartavyā|
tataḥ satpratimā kaṁpiṣyati| mahānirghoṣo bhaviṣyati| raśmayo niścariṣyanti| pṛthivīkampaḥ [bhaviṣyati|] tataḥ sarvakarmāṇi sarvakāryāṇi cāsya samṛddhiṣyanti| tathāgatadarśanaṁ bodhisattvabhūmipratilambhaḥ sarvasattvavandanīyo bhaviṣyati| dhanadhānyakośakoṣṭhāgārasamṛddhaḥ sarvavyādhiparivarjitaścirajīvi [bhaviṣyati]| sarvaśatravaḥ sarvarājarājaputrāmātyadarśanābhikāṁkṣiṇo bhaviṣyanti priyaṁkarāḥ sarvakleśarāgadveṣamohaprahīṇāḥ| na ca jātu priyaviprayogo bhaviṣyati| mahādṛḍhabalavīryasaṁpannastejavāṁstīkṣṇendriyo buddhimān sarvasattvadayācitto dharmajño yāvaccyavanakāle buddhaṁ bhagavantamāryāvalokiteśvaraṁ paśyati| maitravihārī kālaṁ karoti| dharmaṁ deśayamānaṁ yathepsiteṣu buddhakṣetreṣu mahācakravartikuleṣu yatrānusmṛtiṁ karoti tatropapadyate| anyāni cānekāni guṇasahasrāṇi pratilapsyate| evaṁ bhagavan bahuguṇakaro'yaṁ dharmaparyāyaḥ| imāni te dhāraṇīmantrapadāni na vinā tathāgatādhiṣṭhānasyāyaṁ dharmaparyāyaṁ śakyaṁ śrotuṁ na dhārayituṁ na pūjayituṁ na likhituṁ na likhāyituṁ na śraddadhātum| sace darśanaṁ bhave na śravaṁ bhaviṣyati| sace śravaṇaṁ tadvikṣiptacittaḥ śroṣyati na śraddhāsyati na satkariṣyati| sace satkare kleśavyāpādacittaḥ [satkariṣyati] sace likhe likhāpayeta vyākṣiptacittaḥ| [tat kasya hetoḥ]| tathā hi tasya pūrvapāpakarmaphalahetutvāt karmānubhavitavyam| sa vicikitsāprāpto bhaviṣyati| paṁcānantaryaṁ kariṣyati| tribhiḥ sādhanaiḥ sarvāśāsamṛddhirbhaviṣyati| nātra kāṁkṣā na vimatirna vicikitsotpādayitavyā| atha bhagavān [avalokiteśvarāya bodhisattvāya mahāsattvāya] sādhukāramadāt| sādhu sādhu kulaputra| tathāgatakṛtyamayaṁ dharmaparyāyaḥ kariṣyati sarvasattvānām|
V
atha khalvanopamā mahāyakṣiṇī yena bhagavāṁstenopasamakrāmat| bhagavantaṁ nānāpuṣpaduṣyayugairācchādya bhagavataḥ pādayornipatya bhagavantametadavocat| evaṁ smarāmyahaṁ bhagavanmayā bhagavataḥ kauśāmbyāṁ ghoṣilasyārāme viharataḥ purataḥ pratijñā samudāhṛtā sarvasattvānāmarthāya| ahamapi bhagavan sarvavidyādharāṇāṁ hṛdayaṁ jānāmi| tanme bhagavānanujānātu bahujanahitāya bahujanasukhāya sarvāśāparipūraṇārthāya bhikṣubhikṣuṇyupāsakopāsikānāṁ ca|
namaḥ sarvatathāgatānāṁ saṁyyathīd ha ha| hī hī| hu hu| sara sara| lahuṁ lahuṁ| śīghraṁ śīghraṁ| mahāvidye sarvavidyādharanamaskṛte| hasaḥ hasaḥ| kiṁ tiṣṭhasi kiṁ tiṣṭhasi| kanakavicitrābharaṇavibhūṣitāṁgi paṭa paṭa| bhara bhara| bhiri bhiri| bhūru bhūru| sarvārthaṁ me sādhaya| turu turu| arthaṁ sādhaya| arthaṁ dehi me
“nātsahaṁ mārapati śūlkṣiṇasya”|
[sarvasaṅghānāḥ]siddhiṁ hā hā| padme padme mahāpadme| viśade viśade mahāviśade| bhava bhava bhavodbhavāya| tamahaṁ ghore tamahaṁ ghore| tanme vidyāṁ prayojaya| siddhiṁ kuru| sarvaśāṁ me paripūraya buddhādhiṣṭhānena svāhā|
yaḥ kaścidbhagavadguṇārthī dhanadhānyārthī sarvasattvavaśīkaraṇārthī bhave mahaiśvaryaṁ rājatvaṁ vidyādharatvamabhikāṁkṣa[te]mamāpi saṁmukhadarśanaṁ tena aṣṭamyāṁ śuklapakṣe nave paṭake acchinnadaśe keśāpagate śucinā citrakareṇa āryāṣṭāṅgopavāsopavasitena aśleṣairaṅgairnavabhājanasthaiścitrāpayitavyam| madhye tathāgatapratimā dharmaṁ deśayamānā dakṣiṇenāryavajrakrodho vajraṁ bhrāmayamānaḥ sarvālaṅkāravibhūṣitaḥ [puṣpa]mālyārdhacandrahāraḥ śvetavastraprāvṛtaḥ vāmapārśve anopamā śarakāṇḍagaurī sarvālaṁkāravibhūṣitā śvetavastrā padmahastā samāśvāsayaṁtī| tataḥ śucinā vidyādhareṇa āryāṣṭāṅgopavasitena śucau sadhātuke tathāgatasthāne kṣīrayāvakāhāreṇa śvetavastraprāvṛtenātmadvitīyena aṣṭamyāṁ pūrvasecaṁ kṛtvā nānāpuṣpagandhadhūpadīpaiḥ pūjāṁ kṛtvā triskṛtvā tryaṣṭaśatiko jāpo dātavyaḥ| ekaikaṁ sumanaḥpuṣpaṁ jāpya tryaṣṭaśataiḥ sā pratimā āhartavyā tathāgatasya vajrapāṇeśca pūrvataraṁ puṣpadhūpagandhaṁ dātavyam| balipāyasadadhyodanaṁ nānārasaṁ nānāmadyaṁ caturdiśe kṣeptavyam| pūrṇapañcadaśyāmanenaiva vidhinā baliḥ anyā[ni] ca yathālābhena dhūpakarpūrakundurukacandanamrakṣaṁ dātavyam| sugandhatailena dvau dipau dātavyau| tatrāhaṁ svarūpeṇopatiṣṭhāmi| yathepsitaṁ varaṁ dāsyāmi samādhilābhamākāśagamanamantardhānaṁ rājatvaṁ bala-cakravartitvaṁ vidyādharatvaṁ nidhivādaṁ dhātuvādaṁ paracittajñānaṁ dīrghāyuṣkatvam| sarvasattvānāṁ maitracittena bhavitavyam| mānakrodhadherṣyāmātsaryaparivarjitena staupika-dhārmika-sāṁghikārthāpahāra-parivarjitena bhavitavyam| tathāgatānāmabhedyaprasādena [bhavitavyam]| yadi cāhaṁ bhagavan pañcānantaryaṁ kariṣyāmi tribhiḥ sādhanairna samanvāherayaṁ mā cāhaṁ bhagavannanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ sace buddhe aprasādalabdho bhave yaśca vimatiprāpto yaścaṁ pāpamakuśalaṁ kṛtvā na viratimanugṛṇhāti kleśopakleśacittastasyāhaṁ cāpi darśanaṁ dāsyāmi lābhamapi kariṣyāmi|
atha bhagavān sādhukāramadāt| sādhu sādhu bhagini| sādhu khalu punastvaṁ bhagini yattvayā sarvasattvānāmarthāya pāpasamācāreṣu sattveṣu imā evaṁrūpā mantrapadā bhāṣitāḥ pratijñā kṛtā| śakṣyasi tvamanayā evaṁrūpayā mahākaruṇayā sarvasattvānanuttarāyāṁ samyaksaṁbodhau prati[ṣṭhā]payitum| evameva tvayāpi karaṇīyam|
atha śaṁkhini mahādevī bhagavantaṁ nānāpuṣpairnānāgandhairabhyarcya pradakṣiṇīkṛtya pādaryonipatya bhagavantametadavocat| ahamapi bhagavaṁstathāgatādhiṣṭhānena pratijñāṁ kariṣyāmi tathāgataśāsanacirasthityartham| teṣāṁ ca dharmabhāṇakānāṁ dharmaśrāvaṇikānāṁ sarvāśāparipūrakarāṇi mantrapadāni dāsyāmi| rakṣāyai tanme bhagavān anujānātu|
namo namaḥ sarvatathāgatānām| om śaṁkhini devi āgaccha āgaccha| tiṣṭha dhane dhanajaye| vṛ vṛ vṛddhikari| dhṛ dhṛ dhṛtikari| nānāvividhaveśavastrāyudhadhāriṇi| yu yu āyuṣpālani| tathāgatānāṁ smara bodhicittaṁ mā vilamba| dehi me varam| śaṁkhini svāhā|
imairmantrapadaiḥ sa bhagavan kāyagatairyaśovṛddhimanuprāpsyati| tejovṛddhiṁ bhogavṛddhim aiśvaryavṛddhiṁ dīrghāyuṣkatāṁ śatruvaśīkaraṇavṛddhimanuprāpsyati| aṣṭaśatajaptena yathālābhena baliṁ dattvā caturdiśe dhūpaṁ kundurukaṁ tathāgatasyodāratarapūjā kartavyā| dīpo dātavyaḥ| ekaviṁśatidivasāni maitravihāriṇā niyamasthena bhavitavyam| tataḥ sarvābhiprāyaṁ paripūrayiṣyāmi saddharmapratikṣepakaṁ sthāpya| śucau pradeśe kartavyaṁ devāyatane vā| atha bhagavān sā ca yathāsamāgatā parṣa sādhukāramadāt| sādhu sādhu bhagini| subhāṣitamidam| pratijñā bahuguṇasamanvāgatā| evameva tvamapi karaṇīyamanāgate'dhvani|
VI
atha khalu bhīmā mahādevī suvarṇapuṣpairbhagavantamabhyarcya bhagavataścaraṇayornipatya bhagavantametadavocat| ahamapi bhagavaṁsteṣāṁ dharmabhāṇakānāṁ dharmaśrāvaṇikānāṁ teṣāṁ ca lekhakānāṁ teṣāṁ ca dhārakāṇāṁ vācakānāṁ pūjakānāmarthāya sarvāśāparipūrakarāṇi hiraṇyamaṇimuktā bhogaiśvaryarājatvadīrghāyuṣkarāṇi śatruvaśīkaraṇāni mantrapadāni dāsyāmi| yaḥ kaści rājā vā rājñī vā bhikṣubhikṣuṇyupāsakopāsikā vā dhārayiṣyanti satkariṣyanti likhiṣyanti likhāpayiṣyanti tathāgatagurugauraveṇa pratiprattyā yathopadiṣṭāḥ pratipatsyante tasyāhaṁ bhagavan rakṣiṣyāmi paripālanaṁ kariṣyāmi yathocitaṁ varaṁ dāsyāmi bhogaiśvaryairavaikalyaṁ kariṣyāmi vivādayuddhaḍimbaḍamare jayaṁ kariṣyāmi| āyuḥsaṁpadamupasaṁhariṣyāmi| tasya ca viṣayasya nagarasya paripālanaṁ kariṣyāmi| tanme bhagavānanujānātu|
namaḥ sarvatathāgatānāṁ sarvabodhisattvānām āryāvalokiteśvaravajrapāṇiprabhṛtīnām|
om mahādevi bhīme bhīmamate| jaye jayāvahe| yaśajave tejajave| vyākaraṇaprāpte sarvasattvāvalokane kṛpatejabahule tathāgatānujñātaṁ pālaya| smara pratijñām| buddhādhiṣṭhānena dehi me varam| siddhiṁ kuru| devi mahādevi satyavacanadevi bhīme satyavacanapratiṣṭhite guhyanivāsini svāhā|
imāni tāni bhagavan mantrapadāni tathāgatādhiṣṭhitāni tathāgatānujñātāni mayā bhāṣitāni sattvānāmarthāya| yaṁ yameva kāmaṁ manasikṛtvā japiṣyate tathāgatasya purataḥ puṣpadhūpagandhadīpaiḥ pūjāṁ kṛtvā pāyasarasabaliṁ caturdiśe dattvā taṁ tameva aṣṭaśatajāpena sarvāśāṁ paripūrayiṣyāmi| yaḥ kaści māṁ svarūpeṇābhikāṁkṣī bhave tena acchinnadaśe keśāpagate aśleṣairaṅgairnavabhājanasthairaṣṭasyām āryāṣṭāṁgaparigṛhītena citrakareṇa citrāpayitavyā śarakāṇḍagaurī sarvālaṁkāravibhūṣitāṁgī śvetavastrā madhye tathāgatapratimā dha[rma deśa]yamānā dakṣiṇenāryāvalokiteśvaraḥ sāṁkathyaṁ kurvan vāmapārśve bhīmā mahādevī kuṇḍiganetṛkaparigṛhītā samāśvāsayantī| tato'ṣṭamyāṁ pūrvasecaṁ kṛtvā puṣpadhūpagandhamālyavilepanaiḥ sadhātuke caityasthāne balipāyasadadhyodanaṁ caturdiśe yāvat pūrṇapañcadarśīṁ śūcinā vidyādhareṇa udāratarāṁ puṣpadhūpagandhadīpaiḥ pūjāṁ kṛtva baliṁ dattvā nānārasairanyāni ca yathālābhena śuklabaliṁ dattvā sarvasattvānāṁ maitracittena dayācittena bhūtvā jātīpuṣpā[ṇāma]ṣṭabhiḥ śataiḥ sā pratimā āhartavyā| ekaikaṁ japya tatrāhaṁ svarūpeṇopatiṣṭhiṣyāmi yathepsitaṁ varaṁ dāsyāmi rājyaiśvaryam ākāśagamanaṁ nidhivādaṁ dhātuvādaṁ vidyādharatvam anyāni ca yathepsitāni karmāṇi kariṣyāmi akālamṛtyu-pratiṣedhanaṁ sarvarogapraśamanaṁ paracakrapramardanaṁ putralambham arthāgamanaṁ prītiṁ sarvasattveṣu| yadi cāhaṁ bhagavan pañcānantaryaṁ kariṣyāmi na sarvāśāṁ paripūrayeyaṁ mā cāhaṁ bhagavannanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ saddharmapratikṣepakaṁ sthāpya yaśca vicikitsāprāpto buddhadharmasaṁghe| bhagavānāha| sādhu sādhu bhagini sādhu khalu punastvaṁ bhagini yattvaṁ sarvasattvānāṁ hitāya sukhāya pratipannā asyaiva ca dharmaparyāyasya cirasthityarthaṁ pratipannā| tena hi bhagini nityameva imāḥ pratijñāstvayā nityameva samanvāhartavyāḥ| atheyaṁ mahāpṛthivī tasmin samaye pracacāla divyañca kusumavarṣamabhiprāvarṣat| sā ca sarvāvatī parṣat sādhukāramadāt| sādhu sādhu subhāṣitamidam| pratijñā sarvasattvānāṁ sarvāśāparipūrikā bhaviṣyati|
VII
athāryāvalokiteśvaro bodhisattvo mahāsattvaḥ punarbhagavantametadavocat kiṁ punarbhagavan sa kulaputro vā kuladuhitā vā likhana-vācana-likhāpana- saṁprakāśana-paṭhana-svādhyayana-pūjanasaṁprakāśanayā puṇyamanuprāpsyati imasya dharmaparyāyasya| bhagavānāha| tena hi tvāmevāryāvalokiteśvara pariprakṣyāmi yathe te kṣamaṁ tathā vyākuru| avalokiteśvara āha| bhagavāneva vyākurutāṁ nāsti tathāgatasya adṛṣṭaṁ vā aśrutaṁ vā avijñātaṁ vā| bhagavānāha| yaśca kulaputra asya dharmaparyāyasya likhana-likhāpana-vācana-pūjana-saṁprakāśana-paṭhana-svādhyayanāt puṇyamanuprāpsyati sa upamenāpi na śakyaṁ varṇayitum| tat kasya hetoḥ| sarvasattvānāṁ yathābhiprāyaparipūrakam| dānaṁ dattvā te sattvā aparimuktā eva bhavanti jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-dauramanasyopāyāsebhyaḥ| varṣatasahasraṁ pañcabhiḥ kāmaguṇaiḥ kriḍāpayitvā aparimuktā eva te sattvā bhavanti narakatiryagyoniyamalokapretaviṣayeṣu punarapi duḥkhānyanubhavanti| asya dharmaparyāyasya śravaṇaṁ sattvebhyaḥ kṛtvā pūjanaṁ saṁprakāśanaṁ[ca]kṛtvā arthaṁ cāsyāvaśrutya pratipattyā pratipadya parimuktā eva bhavanti jātijarāvyādhi-maraṇa-śoka-parideva-duḥkha daurmanasyopāyāsebhya sarvanarakatiryagyoniyamalokebhyaḥ| tasmāt tathāgata ayaṁ puṇyaskandha upamenāpi pramāṇaṁ na kurvanti| yaśca kulaputra asya ca dharmaparyāyasyoddiśya sarṣapaphalamātrakaṁ ca hiraṇyasya ekapuṣpaṁ vā ekaphalaṁ vā ekapatākāṁ vā vādyaṁ vā gandhaṁ vā vastraṁ vā āsanaṁ vā ābharaṇaṁ vā parityaje likhe likhāpaye dhāraye vācaye pūjaye satkare parebhyaśca viastareṇa saṁprakāśaye taṁ ca dharmabhāṇakaṁ vācaye pūjaye yaśca tiṣṭhate tathāgate saṁmukhapūjayā saparṣa pūjaye mānaye sarvasukhopadhānena varṣaśatasahasramupatiṣṭhe gandhamālyavilepanairdhvajapatākābhirvihāracaṁkramodyānaṁ kārāpaye ardhayojanocchritaṁ saptaratnamayaṁ stūpaṁ kāraye śataṁ vā sahasraṁ vā tathāgata [muddiśya]tāṁśca divyapūjayā pūjaye varṣaśatasahasram ayaṁ ca tato bahutarapuṇyasaṁskāraṁ syā| asya dharmaparyāyasya likhana-likhāpana-dhāraṇa-paṭhana-pūjana-saṁprakāśanayā na imāṁ tathāgatasaṁmukhapūjāṁ na tveva sattvebhyo dānaṁ dattvā pañcabhiḥ kāmaguṇaḥ krīḍāpayitvā| tasmāttarhi taiśca kulaputraiḥ kuladuhitṛbhirvā rājarājaputramahāmātrāmātyairvā satatasmitamayaṁ dharmaparyāyaḥ pūjayitavyaḥ| tathāgatasaṁjñā evotpādayitavyā| teṣāṁ kalyāṇamitrāṇāṁ ya imaṁ dharmaparyāyaṁ śrāvayati kathayati arthaṁ cāsyopasaṁharati taḥ satkṛtya ayaṁ dharmaparyāyaḥ śrotavya udagrahītavyo dhārayitavyo vācayitavyo manasi kartavyaḥ| evaṁ cittamutpādayitavyam| lābhā asmābhiḥ sulabdhāḥ| yo'smābhiḥ śrutam apathagāmināṁ pathamupadarśayati anarthe arthasaṁjñinām anitye nityasaṁjñinām asukhe sukhasaṁjñināṁ yadasmābhirnarakatiryogyoniyamalokaparimokṣaṇārthaṁ tathāgatakṛtyaṁ kṛtam| avalokiteśvara āha| mahākṛtyena tathāgatakṛtyena imaṁ dharmaparyāyaṁ sarvasattvānāṁ prakāśitam|
bhagavānāha| ayaṁ ca kulaputra dharmaparyāyaḥ paścime kāle paścime samaye dakṣiṇāpathe pracariṣyati tatrāpi bhikṣubhikṣuṇyupāsakopāsikārājarājaputramahāmātrāmātyā bhājanībhūtāḥ pūjakā dhārakā vācakā bhaviṣyanti śraddhāsyanti pattīṣyanti| sa ce uttarapūrvapaścimāyāṁ pracare tat parakarmābhiyuktāste sattvā bhaviṣyanti na śroṣyanti śraddhāsyanti na pattīṣyanti na pūjayiṣyanti hīnavīryanaṣṭasmṛtayo nānāvyākṣepa-kuṭambadāsadāsībhogaiśvarya-hāsyalāsyanāṭyanṛtyagīterṣyāmātsaryasmṛtayo na śroṣyanti na pattīṣyanti napūjayiṣyanti te aparimuktā eva jarā-vyādhi-maraṇa-śoka-parideva-duḥkhadaurmanasyopāyāsebhya pretayamalokaviṣayebhyo bhaviṣyanti| tasmāttarhi taiḥ kulaputraiḥ kuladuhitṛbhirvā sarvāpāyairātmānaṁ parimoktukāmena satkṛtya ayaṁ dharmaparyāyaḥ pūjayitavyo dhārayitavyaḥ satkartavyaḥ parebhyaḥ saṁprakāśatitavyo manasā dhārayitavyaḥ| ḍimbaḍumaraduḥsvapnadurnimitteṣu akālamṛtyu-gomara-paśumara-mānuṣamarebhyo nānāvyādhibhayopadravebhya imaṁ dharmaparyāyaṁ pūjayitvā vācayitavyaḥ dhvaje vā ucchrapitaṁ kṛtvā pūjayitvā nānāgandhapuṣpadhūpavādyaiḥ praceṣṭavyaḥ| caturdiśe baliṁ īttvābhinamaskṛtya puṣpadhūpagandhaiḥ sarva ityupadravāḥ praśamaṁ yāsyanti|
atha bhagavān tasyāṁ velāyāmimā gāthā abhāṣata|
[sarvasya sattvasya anugrahārthaṁ]
yā bhāṣitā pūrvabhaveṣu nāyakaiḥ|
[ahaṁ tathā tvāmapi deśayiṣye]
gṛṇhāhi ānanda imaṁ samādhim||1||
yaścaiva traidhātukadānu dadyā
saptāna ratnāna ca pūrayitvā|
buddheṣu dharmeṣu sadāpramattaḥ
upamāpi tasya na sa bhonti dānam||2||
yaścaiva buddheṣvabhiśraddadhitvā
vihārakārāpayi caityakāni|
yaścaiva sūtraṁ[ca] dhareti kaści
ayaṁ tato bahutaru puṇyu bheṣyate||3||
yaścāpi ekaṁ kṣipayeta puṣpaṁ
vastraṁ ca mālyaṁ ca vilepanaṁ tathā|
imaṁ samādhiṁ ca[ya] satkareta
nāyaṁ tato bahutaru puṇyu bhoti||4||
yaścāpi kārṣāpaṇu dānu dadyā
imasya sūtrasya ca pūjanārtham|
janitvā bodhāya ca maitracitte
ayaṁ tato bahutaru puṇyu prāpnuyā||5||
yaścāpi sattveṣu imaṁ samādhiṁ
prakāśaye deśayi bodhisattvaḥ|
pratipādaye bodhimanuttare tathā
upamāpi puṇyaṁpi na tasya bhoti||6||
imaṁ ca śrutvā tatha ānuśaṁsāḥ
kṛtvā ca maitraṁ tatha sarvasattvaiḥ|
tasmāpi sūtram imu dhārayeta
likheta vāceta tathā prakāśaye||7||
jarāvyādhimṛtyu [bhistathātitīvraiḥ
śataiścaduḥkhaiḥ] paripīḍitāśca|
upapadyamānā narakeṣu pretayo
mā paścakāle parītāpyu bheṣyatha||8||
sa mṛtyukāle bhayabhītamānasaḥ
abhīkṣṇamucchvāsanamucchvasantaḥ|
kosmābhi trāṇaṁ bhavate parāyaṇaṁ
mukhe mukhaṁ prekṣati bālabuddhiḥ||9||
[yasmā tathāgatamabhipūjayitvā]
bauddhaṁ ca dharmaṁ tatha sāṁghikañca|
hariṣya neṣye yamaloki dāruṇe
na tasya trāṇaṁ sada kaści bheṣyati||10||
na putradāraṁ na ca mitrabāndhavān
na cāpi rāṣṭraṁ na ca hāsyalāsyam|
dhanaṁ na dhānyaṁ na ca vastrabhūṣaṇaṁ
sarvaṁ jahitvā puna duḥkhadāruṇam||11||
imaṁ samādhiṁ na ca śraddadhitvā
tathā [ca duḥkhaṁ] dāruṇaṁ vedayate|
ima duḥkhu śrutvā imu ānuśaṁsāḥ
ko bālabuddhirna jane prasādam||12||
tasmācca tairhi sada bhikṣubhikṣuṇī
upāsakopāsikarājabhiḥ sadā|
imaṁ ca sūtraṁ sada dhārayitvā
satkāru nityaṁ ca kartavyadhārake||13||
athāyuṣmānānando bhagavantametadavocat| udgṛhītaṁ mayā bhagavan imaṁ dharmaparyāyaṁ śāstṛsaṁjñayā dhārayiṣyāmi pūjayiṣyāmi sarvasattvebhyaḥ saṁprakāśayiṣyāmi| bhagavānāha| yadi tvamānanda yanmayā dharmo bhāṣitaḥ śruto dhārayituṁ tat sarvaṁ na dhāraye na vācaye na pūjaye na vaistārikīkuryā tvayā mama nāparādhye na cāśuśrūṣā kṛtā bhave na cāśrāvakatvam| yaśca imaṁ dharmaparyāya na dhāraye na vācaye na pūjaye na saṁprakāśaye na manasikuryā sa mām aparādhye aśuśrūṣā kṛtā bhave aśrāvakatvaṁ bhave| tasmāttarhi tvamānanda satkṛtya ayaṁ dharmaparyāyo dhārayitavyaḥ| ayaṁ te tathāgatasyānuttarasamyaksaṁbodha-tathāgatakṛtyaṁ kariṣyati paścime kāle paścime samaye sarvasattvānām|
asmin khalu punardharmaparyāye bhagavatā bhāṣyamāṇe ṣaṣṭīnāṁ prāṇisahasrāṇāmanupādāyāsravebhyaścittāni vimuktāni saptānāṁ śatānāṁ bodhisattvasamādhipratilaṁbho'bhūt| pañcānāṁ śatānāṁ nānābuddhakṣetravyākaraṇapratilaṁbho'bhūt| navatīnāṁ prāṇisahasrāṇāṁ sarvakleśavinirmuktāḥ sarvākṣaṇāpāyadurgatayaḥ prahīṇāḥ|
athāryāvalokiteśvaro bodhisattvo mahāsattvaḥ punarbhagavantametadavocat| ayaṁ bhagavan dharmaparyāyaḥ paścimakāle paścimasamaye teṣāṁ kulaputrāṇāṁ śrotṝṇāṁ dhārayitṝṇāṁ mānayitṝṇāṁ teṣāṁ ca lekhakānāṁ tathāgatakṛtyaṁ kariṣyati| vyākṛtāste yathepsiteṣu nānābuddhakṣetreṣu| ye ca sattvāḥ paścime kāle paścime [sama]ye hāsyanāṭyagītavāditeṣu nānāvyākṣepabahulā rāgadveṣamohāndhā ratikrīḍāsaṁjñinaḥ anitye nityasaṁjñinaḥ īrṣyāmātsaryadauḥśīlyaparigṛhītā na pūjayiṣyanti na mānayiṣyanti na śraddhāsyanti na pattīyiṣyanti na dhārayiṣyanti na śroṣyanti na pratipattyā pratipatsyante| te taṁ pūrvakarmaśubhaphalaṁ parikṣepaṁ kṛtvā nānāduḥkhadaurmanasyaṁ nārakaṁ duḥkhamanubhaviṣyanti| tataste anekāni kalpakoṭīśatāniduḥkhamanubhavitvā narakatiryagyoniyamalokeṣu vopapatsyante| dīrgharātramakalyāṇamitravaśāḥ paścānutāpino bhaviṣyanti imaṁ kṣaṇaṁ virāgayitvā| tasmāttarhi kāya[vāṅma]naḥsaṁvareṇa bhavitavyam| buddhadharmasaṁghe [a]bhedyaprasādena sarvasattveṣu maitracittena īrṣyāmātsaryadauḥśīlyacittaparivarjitena krodhaparivarjitena bhavitavyam|
atha sā yathāsamāgatā parṣa taistaiḥ puṇyābhisaṁskāraiḥ tathāgataṁ pūjayati sma| divyapuṣpagandhamālyavilepanavastrābharaṇaiḥ kilikili prakṣveḍitaśabdaiśca divyatūryatāḍāvacarasaṁgīteḥ sādhukāraṁ pradadau| tad yathā sādhu sādhu bhagavan subhāṣitamidaṁ mahādharmaparyāyaṁ sarvasattvānāmarthāya tathāgataśāsanacirasthityartham|
athāyuṣmānānando bhagavantametadavocat| kiṁnāmāyaṁ bhagavan dharmaparyāyaḥ kathaṁ ca vayaṁ bhagavan dhārayāmaḥ| bhagavānāha| tasmāttarhi tvamānanda imaṁ dharmaparyāyaṁ sarvatathāgatajñānabodhisattvabhūmikramaṇamityapi nāma dhāraya| ṛddhivikurvāṇamahātmasannipātamityapi nāma dhāraya| sarvatathāgatādhiṣṭhānasattvāvalokanabuddhakṣetrasandarśanavyūhamityapi nāma dhāraya| idamavocad bhagavān| āttamānāḥ āryāvalokiteśvaramaṁjuśrīvajrapāṇiprabhṛtayaḥ sarve bodhisattvā mahāsattvāḥ sarve ca mahāśrāvakāḥ sarve ca śakrabrahmalokapālāścatvāraśca mahārājā mahāyakṣiṇyaḥ anaupamyā vimalaprabhā [prabhāvatī-bhīmā-śrī-śaṁkhinī-haritā-mahādevī-]prabhṛtayo devanāgayakṣagandharvāsura[garuḍakinnaramahoragāḥ]| sā ca sarvāvatī parṣayathāsamāgatā bhagavato bhāṣitamabhinandya [sādhukāramadāt| sādhu sādhu bhagavan]| [iti sarvatathāgatādhiṣṭhānasattvavalokanabuddhakṣetrasandarśanavyūham nāma mahāyānasūtram]|
Links:
[1] http://dsbc.uwest.edu/node/7602
[2] http://dsbc.uwest.edu/node/3967
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.188.99.196 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập